Rig Veda

Progress:79.5%

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ॥ पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः । यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥

sanskrit

Pūṣan is the kind kinsman of heaven and earth, the lord of food, the possessor of opulence, of goodly form; whom the gods gave to Sūrya, vigorous, well-moving, propitiated by (that which is) willingly offered.

english translation

pU॒SA su॒bandhu॑rdi॒va A pR॑thi॒vyA i॒Laspati॑rma॒ghavA॑ da॒smava॑rcAH | yaM de॒vAso॒ ada॑duH sU॒ryAyai॒ kAme॑na kR॒taM ta॒vasaM॒ svaJca॑m || pUSA subandhurdiva A pRthivyA iLaspatirmaghavA dasmavarcAH | yaM devAso adaduH sUryAyai kAmena kRtaM tavasaM svaJcam ||

hk transliteration