Rig Veda

Progress:78.3%

इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ । हु॒वेम॒ वाज॑सातये ॥ इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । हुवेम वाजसातये ॥

sanskrit

We invoke you, Indra and Pūṣan, for your friendship, for our well-being, and for the obtaining of food.

english translation

indrA॒ nu pU॒SaNA॑ va॒yaM sa॒khyAya॑ sva॒staye॑ | hu॒vema॒ vAja॑sAtaye || indrA nu pUSaNA vayaM sakhyAya svastaye | huvema vAjasAtaye ||

hk transliteration

सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑: सु॒तम् । क॒र॒म्भम॒न्य इ॑च्छति ॥ सोममन्य उपासदत्पातवे चम्वोः सुतम् । करम्भमन्य इच्छति ॥

sanskrit

One (of you) approaches to drink the Soma poured out into ladles, the other desires the buttered meal.

english translation

soma॑ma॒nya upA॑sada॒tpAta॑ve ca॒mvo॑: su॒tam | ka॒ra॒mbhama॒nya i॑cchati || somamanya upAsadatpAtave camvoH sutam | karambhamanya icchati ||

hk transliteration

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता । ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥ अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । ताभ्यां वृत्राणि जिघ्नते ॥

sanskrit

Goats are the bearers of the one, two well-fed horses of the other, and with them he destroys his foes.

english translation

a॒jA a॒nyasya॒ vahna॑yo॒ harI॑ a॒nyasya॒ sambhR॑tA | tAbhyAM॑ vR॒trANi॑ jighnate || ajA anyasya vahnayo harI anyasya sambhRtA | tAbhyAM vRtrANi jighnate ||

hk transliteration

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः । तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥ यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । तत्र पूषाभवत्सचा ॥

sanskrit

When the showerer Indra sends down the falling and mighty waters, there is Pūṣan along with him.

english translation

yadindro॒ ana॑ya॒drito॑ ma॒hIra॒po vRSa॑ntamaH | tatra॑ pU॒SAbha॑va॒tsacA॑ || yadindro anayadrito mahIrapo vRSantamaH | tatra pUSAbhavatsacA ||

hk transliteration

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व । इन्द्र॑स्य॒ चा र॑भामहे ॥ तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव । इन्द्रस्य चा रभामहे ॥

sanskrit

We depend upon the good-will of Pūṣan, and of Indra, as (we cling) to the branches of a tree.

english translation

tAM pU॒SNaH su॑ma॒tiM va॒yaM vR॒kSasya॒ pra va॒yAmi॑va | indra॑sya॒ cA ra॑bhAmahe || tAM pUSNaH sumatiM vayaM vRkSasya pra vayAmiva | indrasya cA rabhAmahe ||

hk transliteration