Rig Veda

Progress:16.8%

वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि । य॒शस्त॑मस्य मी॒ळ्हुष॑: ॥ वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि । यशस्तमस्य मीळ्हुषः ॥

Praise quickly the yoked chariot of the glorious and munificent Agni, like one who is desirous of food.

english translation

vA॒ja॒yanni॑va॒ nU rathA॒nyogA~॑ a॒gnerupa॑ stuhi । ya॒zasta॑masya mI॒LhuSa॑: ॥ vAjayanniva nU rathAnyogA~ agnerupa stuhi । yazastamasya mILhuSaH ॥

hk transliteration by Sanscript

यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् । चारु॑प्रतीक॒ आहु॑तः ॥ यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् । चारुप्रतीक आहुतः ॥

Who, sagacious, invincible, and of graceful gait destroys, when propitiated, his foe, for him who presents (offerings).

english translation

yaH su॑nI॒tho da॑dA॒zuSe॑'ju॒ryo ja॒raya॑nna॒rim । cAru॑pratIka॒ Ahu॑taH ॥ yaH sunItho dadAzuSe'juryo jarayannarim । cArupratIka AhutaH ॥

hk transliteration by Sanscript

य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ । यस्य॑ व्र॒तं न मीय॑ते ॥ य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते । यस्य व्रतं न मीयते ॥

Who invested with radiance, is glorified, morning and evening, in (our) dwelling; whose worship is never neglected.

english translation

ya u॑ zri॒yA dame॒SvA do॒SoSasi॑ praza॒syate॑ । yasya॑ vra॒taM na mIya॑te ॥ ya u zriyA dameSvA doSoSasi prazasyate । yasya vrataM na mIyate ॥

hk transliteration by Sanscript

आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ । अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥ आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा । अञ्जानो अजरैरभि ॥

Who, many-tinted, shines with radiance, like the sun with (his) lustre, spreading (light) over (all) by his imperishable (flames).

english translation

A yaH sva1॒॑rNa bhA॒nunA॑ ci॒tro vi॒bhAtya॒rciSA॑ । a॒JjA॒no a॒jarai॑ra॒bhi ॥ A yaH svarNa bhAnunA citro vibhAtyarciSA । aJjAno ajarairabhi ॥

hk transliteration by Sanscript

अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः । विश्वा॒ अधि॒ श्रियो॑ दधे ॥ अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः । विश्वा अधि श्रियो दधे ॥

Our praises have increased the self-irradiating devouringn Agni; he is possessed of all glory.

english translation

atri॒manu॑ sva॒rAjya॑ma॒gnimu॒kthAni॑ vAvRdhuH । vizvA॒ adhi॒ zriyo॑ dadhe ॥ atrimanu svarAjyamagnimukthAni vAvRdhuH । vizvA adhi zriyo dadhe ॥

hk transliteration by Sanscript