Rig Veda

Progress:12.8%

यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भर॒न्त्यस्थि॑त । तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥ यदी मातुरुप स्वसा घृतं भरन्त्यस्थित । तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥

sanskrit

When the sister (vessel), bearing the clarified butter, is plural ced near the maternal (altar), the Adhvaryu rejoices at their approach, like barley (at the fall of) rain.

english translation

yadI॑ mA॒turupa॒ svasA॑ ghR॒taM bhara॒ntyasthi॑ta | tAsA॑madhva॒ryurAga॑tau॒ yavo॑ vR॒STIva॑ modate || yadI mAturupa svasA ghRtaM bharantyasthita | tAsAmadhvaryurAgatau yavo vRSTIva modate ||

hk transliteration

स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज॑म् । स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यम् ॥ स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् । स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥

sanskrit

May he, the ministering priest, discharge the office of priest at his own ceremony; and may we worthily repeat (his) praise, and offer (him) sacrifice.

english translation

svaH svAya॒ dhAya॑se kRNu॒tAmR॒tvigR॒tvija॑m | stomaM॑ ya॒jJaM cAdaraM॑ va॒nemA॑ rari॒mA va॒yam || svaH svAya dhAyase kRNutAmRtvigRtvijam | stomaM yajJaM cAdaraM vanemA rarimA vayam ||

hk transliteration

यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्य॑: । अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ॥ यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः । अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥

sanskrit

And do you, Agni, (grant), that this wise (worshipper) may worthily offer (worship) to all the adorable (divinities), and that the sacrifice which we offer may also be perfected in you.

english translation

yathA॑ vi॒dvA~ araM॒ kara॒dvizve॑bhyo yaja॒tebhya॑: | a॒yama॑gne॒ tve api॒ yaM ya॒jJaM ca॑kR॒mA va॒yam || yathA vidvA~ araM karadvizvebhyo yajatebhyaH | ayamagne tve api yaM yajJaM cakRmA vayam ||

hk transliteration