•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:2.3%
36
इति चिंताकुलं चित्तं जायते सततं हि नः । परोपकारसदृशो नास्ति धर्मो परः खलु ३६ ।
Hence our minds are always agitated. Indeed there is no virtue equal to helping others.
english translation
iti ciMtAkulaM cittaM jAyate satataM hi naH | paropakArasadRzo nAsti dharmo paraH khalu 36 |
37
लघूपायेन येनैषां भवेत्सद्योघनाशनम् । सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ३७ ।
Since thou art conversant with the essentials of all tenets, please tell us the easiest remedy for the immediate destruction of the sins of these people.
laghUpAyena yenaiSAM bhavetsadyoghanAzanam | sarvvasiddhAntavittvaM hi kRpayA tadvadAdhunA 37 |
38
व्यास उवाच । इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् । मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ३८ ।
Vyāsa said: On hearing these words of the sages of sanctified souls Sūta thought of Śiva and told them thus.
vyAsa uvAca | ityAkarNya vacasteSAM munInAM bhAvitAtmanAm | manasA zaMkaraM smRtvA sUtaH provAca tAnmunIn 38 |
Chapter 1
Verses 31-35
Chapter 2
Verses 1-5
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english