Shiva Purana

Progress:5.8%

संहिता द्वादशमिता महापुण्यतरा मता । तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ५१ ।

sanskrit

The collection (Saṃhitā) is considered to be twelve-fold and of the highest merit, The learned Brahmins (Viprās) describe their number—listen to this attentively, O listener.

english translation

saMhitA dvAdazamitA mahApuNyatarA matA | tAsAM saMkhyAM bruve viprAH zRNutAdaratokhilam 51 |

hk transliteration

विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा । औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ५२ ।

sanskrit

The first Saṃhitā of Vidyeśvara, consisted of ten thousand verses. The Raudra, Vaināyaka, Aumika and Mātṛ Saṃhitās consisted of eight thousand verses each.

english translation

vidyezaM dazasAhasraM rudraM vainAyakaM tathA | aumaM mAtRpurANAkhyaM pratyekASTasahasrakam 52 |

hk transliteration

त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः । षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ५३ ।

sanskrit

O brahmins, the Rudraikādasa saṃhitā consisted of thirteen thousand verses; the Kailāsa saṃhitā of six thousand verses and the Śatarudra of three thousand verses.

english translation

trayodazasahasraM hi rudrai kAdazakaM dvijAH | SaTsahasraM ca kailAsaM zatarudraM tadarddhakam 53 |

hk transliteration

कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् । सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ५४ ।

sanskrit

The Koṭirudra saṃhitā consisted of nine thousand verses; the Sahasrakoṭi-Rudra saṃhitā of eleven thousand verses.

english translation

koTirudraM triguNitamekAdazasahasrakam | sahasrakoTirudrA khyamuditaM graMthasaMkhyayA 54 |

hk transliteration

वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् । तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ५५ ।

sanskrit

The Vāyavīya saṃhitā consisted of 4000 verses and the Dharma saṃhitā of twelve thousand verses. Thus the whole Śivapurāṇa contained a hundred thousand verses.

english translation

vAyavIyaM khAbdhizataM gharmaM ravisahasrakam | tadevaM lakSasaMkhyAkaM zaivasaMkhyAvibhedataH 55 |

hk transliteration