1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:5.8%
संहिता द्वादशमिता महापुण्यतरा मता । तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ५१ ।
sanskrit
The collection (Saṃhitā) is considered to be twelve-fold and of the highest merit, The learned Brahmins (Viprās) describe their number—listen to this attentively, O listener.
english translation
saMhitA dvAdazamitA mahApuNyatarA matA | tAsAM saMkhyAM bruve viprAH zRNutAdaratokhilam 51 |
hk transliteration
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा । औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ५२ ।
sanskrit
The first Saṃhitā of Vidyeśvara, consisted of ten thousand verses. The Raudra, Vaināyaka, Aumika and Mātṛ Saṃhitās consisted of eight thousand verses each.
english translation
vidyezaM dazasAhasraM rudraM vainAyakaM tathA | aumaM mAtRpurANAkhyaM pratyekASTasahasrakam 52 |
hk transliteration
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः । षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ५३ ।
sanskrit
O brahmins, the Rudraikādasa saṃhitā consisted of thirteen thousand verses; the Kailāsa saṃhitā of six thousand verses and the Śatarudra of three thousand verses.
english translation
trayodazasahasraM hi rudrai kAdazakaM dvijAH | SaTsahasraM ca kailAsaM zatarudraM tadarddhakam 53 |
hk transliteration
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् । सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ५४ ।
sanskrit
The Koṭirudra saṃhitā consisted of nine thousand verses; the Sahasrakoṭi-Rudra saṃhitā of eleven thousand verses.
english translation
koTirudraM triguNitamekAdazasahasrakam | sahasrakoTirudrA khyamuditaM graMthasaMkhyayA 54 |
hk transliteration
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् । तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ५५ ।
sanskrit
The Vāyavīya saṃhitā consisted of 4000 verses and the Dharma saṃhitā of twelve thousand verses. Thus the whole Śivapurāṇa contained a hundred thousand verses.
english translation
vAyavIyaM khAbdhizataM gharmaM ravisahasrakam | tadevaM lakSasaMkhyAkaM zaivasaMkhyAvibhedataH 55 |
hk transliteration
Shiva Purana
Progress:5.8%
संहिता द्वादशमिता महापुण्यतरा मता । तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ५१ ।
sanskrit
The collection (Saṃhitā) is considered to be twelve-fold and of the highest merit, The learned Brahmins (Viprās) describe their number—listen to this attentively, O listener.
english translation
saMhitA dvAdazamitA mahApuNyatarA matA | tAsAM saMkhyAM bruve viprAH zRNutAdaratokhilam 51 |
hk transliteration
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा । औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ५२ ।
sanskrit
The first Saṃhitā of Vidyeśvara, consisted of ten thousand verses. The Raudra, Vaināyaka, Aumika and Mātṛ Saṃhitās consisted of eight thousand verses each.
english translation
vidyezaM dazasAhasraM rudraM vainAyakaM tathA | aumaM mAtRpurANAkhyaM pratyekASTasahasrakam 52 |
hk transliteration
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः । षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ५३ ।
sanskrit
O brahmins, the Rudraikādasa saṃhitā consisted of thirteen thousand verses; the Kailāsa saṃhitā of six thousand verses and the Śatarudra of three thousand verses.
english translation
trayodazasahasraM hi rudrai kAdazakaM dvijAH | SaTsahasraM ca kailAsaM zatarudraM tadarddhakam 53 |
hk transliteration
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् । सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ५४ ।
sanskrit
The Koṭirudra saṃhitā consisted of nine thousand verses; the Sahasrakoṭi-Rudra saṃhitā of eleven thousand verses.
english translation
koTirudraM triguNitamekAdazasahasrakam | sahasrakoTirudrA khyamuditaM graMthasaMkhyayA 54 |
hk transliteration
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् । तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ५५ ।
sanskrit
The Vāyavīya saṃhitā consisted of 4000 verses and the Dharma saṃhitā of twelve thousand verses. Thus the whole Śivapurāṇa contained a hundred thousand verses.
english translation
vAyavIyaM khAbdhizataM gharmaM ravisahasrakam | tadevaM lakSasaMkhyAkaM zaivasaMkhyAvibhedataH 55 |
hk transliteration