Shiva Purana
Progress:44.3%
प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ॥ श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ॥ ६॥
The meaning of the oṁkāra is directly described as Shiva with primacy. In the scriptures, in the scriptures of memory, in the Puranas and in the Vedas.
english translation
praNavArthazzivaH sAkSAtprAdhAnyena prakIrttitaH ॥ zrutiSu smRtizAstreSu purANeSvAgameSu ca ॥ 6॥
hk transliteration by Sanscriptयतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ॥ आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न ॥ ७ ॥
Because words withdraw without reaching the mind The joy of which ve learned man is not afraid and nowhere else.
english translation
yato vAco nivarttante aprApya manasA saha ॥ AnandaM yasya ve vidvAnna bibheti kutazca na ॥ 7 ॥
hk transliteration by Sanscriptयस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ॥ सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ॥ ८ ॥
From him this entire universe is created by the laws of Vishnu and Indra It is first born with the groups of beings and senses.
english translation
yasmAjjagadidaM sarvaM vidhiviSNvindrapUrvakam ॥ saha bhUtendriyagrAmaiH prathamaM samprasUyate ॥ 8 ॥
hk transliteration by Sanscriptन सम्प्रसूयते यो वै कुतश्चन कदाचन ॥ यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ॥ ९ ॥
He who is never born anywhere else In which neither lightning nor the sun nor the moon shines.
english translation
na samprasUyate yo vai kutazcana kadAcana ॥ yasminna bhAsate vidyunna na sUryo na candramAH ॥ 9 ॥
hk transliteration by Sanscriptयस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ॥ सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम्॥ १०॥
His effulgence shines throughout the universe Endowed with all opulence he himself is known as the lord of all.
english translation
yasya bhAso vibhAtIdaJjagatsarvaM samantataH ॥ sarvvaizvaryyeNa sampanno nAmnA sarvvezvarassvayam॥ 10॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:44.3%
प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ॥ श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ॥ ६॥
The meaning of the oṁkāra is directly described as Shiva with primacy. In the scriptures, in the scriptures of memory, in the Puranas and in the Vedas.
english translation
praNavArthazzivaH sAkSAtprAdhAnyena prakIrttitaH ॥ zrutiSu smRtizAstreSu purANeSvAgameSu ca ॥ 6॥
hk transliteration by Sanscriptयतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ॥ आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न ॥ ७ ॥
Because words withdraw without reaching the mind The joy of which ve learned man is not afraid and nowhere else.
english translation
yato vAco nivarttante aprApya manasA saha ॥ AnandaM yasya ve vidvAnna bibheti kutazca na ॥ 7 ॥
hk transliteration by Sanscriptयस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ॥ सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ॥ ८ ॥
From him this entire universe is created by the laws of Vishnu and Indra It is first born with the groups of beings and senses.
english translation
yasmAjjagadidaM sarvaM vidhiviSNvindrapUrvakam ॥ saha bhUtendriyagrAmaiH prathamaM samprasUyate ॥ 8 ॥
hk transliteration by Sanscriptन सम्प्रसूयते यो वै कुतश्चन कदाचन ॥ यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ॥ ९ ॥
He who is never born anywhere else In which neither lightning nor the sun nor the moon shines.
english translation
na samprasUyate yo vai kutazcana kadAcana ॥ yasminna bhAsate vidyunna na sUryo na candramAH ॥ 9 ॥
hk transliteration by Sanscriptयस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ॥ सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम्॥ १०॥
His effulgence shines throughout the universe Endowed with all opulence he himself is known as the lord of all.
english translation
yasya bhAso vibhAtIdaJjagatsarvaM samantataH ॥ sarvvaizvaryyeNa sampanno nAmnA sarvvezvarassvayam॥ 10॥
hk transliteration by Sanscript